Shri Ganesh Prarthna – Ghaalin Lotaangan – Marathi – Lyrics in Hindi

Home » Aarti » Shri Ganesh Prarthna – Ghaalin Lotaangan – Marathi – Lyrics in Hindi

श्री गणेश प्रार्थना – मराठी

घालिन लोटांगण, वंदिन चरण।
डोळ्यांनी पाहिन रूप तुझे।

प्रेमे आलिंगीन आनंदे पुजिन।
भावें ओवाळिन म्हणे नामा॥


त्वमेव माता च पिता त्वमेव,
त्वमेव बंधुश्च सखा त्वमेव॥

त्वमेव विद्या द्रविणं त्वमेव,
त्वमेव सर्व मम देवदेव॥


कायेन वाचा मनसेंद्रियैर्वा,
बुध्दात्मना वा प्रकृतिस्वभावात्।

करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि॥


अच्युतं केशवं रामनारायणं,
कृष्णदामोदरं वासुदेवं हरि।

श्रीधरं माधवं गोपिकावल्लभं,
जानकीनायकं रामचंद्रं भजे॥


हरे राम हरे राम,
राम राम हरे हरे।
हरे कृष्ण हरे कृष्ण,
कृष्ण कृष्ण हरे हरे॥

हरे राम हरे राम,
राम राम हरे हरे।
हरे कृष्ण हरे कृष्ण,
कृष्ण कृष्ण हरे हरे॥


मोरया रे, बाप्पा मोरया रे
मोरया रे, बाप्पा मोरया रे

मोरया रे, बाप्पा मोरया रे
मोरया रे, बाप्पा मोरया रे


Shri Ganesh Prarthna – Marathi


Ganesh Bhajan



Scroll to Top